Declension table of ?aśvitavatī

Deva

FeminineSingularDualPlural
Nominativeaśvitavatī aśvitavatyau aśvitavatyaḥ
Vocativeaśvitavati aśvitavatyau aśvitavatyaḥ
Accusativeaśvitavatīm aśvitavatyau aśvitavatīḥ
Instrumentalaśvitavatyā aśvitavatībhyām aśvitavatībhiḥ
Dativeaśvitavatyai aśvitavatībhyām aśvitavatībhyaḥ
Ablativeaśvitavatyāḥ aśvitavatībhyām aśvitavatībhyaḥ
Genitiveaśvitavatyāḥ aśvitavatyoḥ aśvitavatīnām
Locativeaśvitavatyām aśvitavatyoḥ aśvitavatīṣu

Compound aśvitavati - aśvitavatī -

Adverb -aśvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria