Declension table of ?aśvitavat

Deva

NeuterSingularDualPlural
Nominativeaśvitavat aśvitavantī aśvitavatī aśvitavanti
Vocativeaśvitavat aśvitavantī aśvitavatī aśvitavanti
Accusativeaśvitavat aśvitavantī aśvitavatī aśvitavanti
Instrumentalaśvitavatā aśvitavadbhyām aśvitavadbhiḥ
Dativeaśvitavate aśvitavadbhyām aśvitavadbhyaḥ
Ablativeaśvitavataḥ aśvitavadbhyām aśvitavadbhyaḥ
Genitiveaśvitavataḥ aśvitavatoḥ aśvitavatām
Locativeaśvitavati aśvitavatoḥ aśvitavatsu

Adverb -aśvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria