Declension table of ?aśvitavat

Deva

MasculineSingularDualPlural
Nominativeaśvitavān aśvitavantau aśvitavantaḥ
Vocativeaśvitavan aśvitavantau aśvitavantaḥ
Accusativeaśvitavantam aśvitavantau aśvitavataḥ
Instrumentalaśvitavatā aśvitavadbhyām aśvitavadbhiḥ
Dativeaśvitavate aśvitavadbhyām aśvitavadbhyaḥ
Ablativeaśvitavataḥ aśvitavadbhyām aśvitavadbhyaḥ
Genitiveaśvitavataḥ aśvitavatoḥ aśvitavatām
Locativeaśvitavati aśvitavatoḥ aśvitavatsu

Compound aśvitavat -

Adverb -aśvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria