Declension table of ?aśvitā

Deva

FeminineSingularDualPlural
Nominativeaśvitā aśvite aśvitāḥ
Vocativeaśvite aśvite aśvitāḥ
Accusativeaśvitām aśvite aśvitāḥ
Instrumentalaśvitayā aśvitābhyām aśvitābhiḥ
Dativeaśvitāyai aśvitābhyām aśvitābhyaḥ
Ablativeaśvitāyāḥ aśvitābhyām aśvitābhyaḥ
Genitiveaśvitāyāḥ aśvitayoḥ aśvitānām
Locativeaśvitāyām aśvitayoḥ aśvitāsu

Adverb -aśvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria