Declension table of ?aśvita

Deva

MasculineSingularDualPlural
Nominativeaśvitaḥ aśvitau aśvitāḥ
Vocativeaśvita aśvitau aśvitāḥ
Accusativeaśvitam aśvitau aśvitān
Instrumentalaśvitena aśvitābhyām aśvitaiḥ aśvitebhiḥ
Dativeaśvitāya aśvitābhyām aśvitebhyaḥ
Ablativeaśvitāt aśvitābhyām aśvitebhyaḥ
Genitiveaśvitasya aśvitayoḥ aśvitānām
Locativeaśvite aśvitayoḥ aśviteṣu

Compound aśvita -

Adverb -aśvitam -aśvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria