सुबन्तावली ?अश्विनीकुमार

Roma

पुमान्एकद्विबहु
प्रथमाअश्विनीकुमारः अश्विनीकुमारौ अश्विनीकुमाराः
सम्बोधनम्अश्विनीकुमार अश्विनीकुमारौ अश्विनीकुमाराः
द्वितीयाअश्विनीकुमारम् अश्विनीकुमारौ अश्विनीकुमारान्
तृतीयाअश्विनीकुमारेण अश्विनीकुमाराभ्याम् अश्विनीकुमारैः अश्विनीकुमारेभिः
चतुर्थीअश्विनीकुमाराय अश्विनीकुमाराभ्याम् अश्विनीकुमारेभ्यः
पञ्चमीअश्विनीकुमारात् अश्विनीकुमाराभ्याम् अश्विनीकुमारेभ्यः
षष्ठीअश्विनीकुमारस्य अश्विनीकुमारयोः अश्विनीकुमाराणाम्
सप्तमीअश्विनीकुमारे अश्विनीकुमारयोः अश्विनीकुमारेषु

समास अश्विनीकुमार

अव्यय ॰अश्विनीकुमारम् ॰अश्विनीकुमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria