सुबन्तावली ?अश्वशफबुध्न

Roma

पुमान्एकद्विबहु
प्रथमाअश्वशफबुध्नः अश्वशफबुध्नौ अश्वशफबुध्नाः
सम्बोधनम्अश्वशफबुध्न अश्वशफबुध्नौ अश्वशफबुध्नाः
द्वितीयाअश्वशफबुध्नम् अश्वशफबुध्नौ अश्वशफबुध्नान्
तृतीयाअश्वशफबुध्नेन अश्वशफबुध्नाभ्याम् अश्वशफबुध्नैः अश्वशफबुध्नेभिः
चतुर्थीअश्वशफबुध्नाय अश्वशफबुध्नाभ्याम् अश्वशफबुध्नेभ्यः
पञ्चमीअश्वशफबुध्नात् अश्वशफबुध्नाभ्याम् अश्वशफबुध्नेभ्यः
षष्ठीअश्वशफबुध्नस्य अश्वशफबुध्नयोः अश्वशफबुध्नानाम्
सप्तमीअश्वशफबुध्ने अश्वशफबुध्नयोः अश्वशफबुध्नेषु

समास अश्वशफबुध्न

अव्यय ॰अश्वशफबुध्नम् ॰अश्वशफबुध्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria