सुबन्तावली अश्वशफ

Roma

पुमान्एकद्विबहु
प्रथमाअश्वशफः अश्वशफौ अश्वशफाः
सम्बोधनम्अश्वशफ अश्वशफौ अश्वशफाः
द्वितीयाअश्वशफम् अश्वशफौ अश्वशफान्
तृतीयाअश्वशफेन अश्वशफाभ्याम् अश्वशफैः अश्वशफेभिः
चतुर्थीअश्वशफाय अश्वशफाभ्याम् अश्वशफेभ्यः
पञ्चमीअश्वशफात् अश्वशफाभ्याम् अश्वशफेभ्यः
षष्ठीअश्वशफस्य अश्वशफयोः अश्वशफानाम्
सप्तमीअश्वशफे अश्वशफयोः अश्वशफेषु

समास अश्वशफ

अव्यय ॰अश्वशफम् ॰अश्वशफात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria