Declension table of aśvaśapha

Deva

MasculineSingularDualPlural
Nominativeaśvaśaphaḥ aśvaśaphau aśvaśaphāḥ
Vocativeaśvaśapha aśvaśaphau aśvaśaphāḥ
Accusativeaśvaśapham aśvaśaphau aśvaśaphān
Instrumentalaśvaśaphena aśvaśaphābhyām aśvaśaphaiḥ aśvaśaphebhiḥ
Dativeaśvaśaphāya aśvaśaphābhyām aśvaśaphebhyaḥ
Ablativeaśvaśaphāt aśvaśaphābhyām aśvaśaphebhyaḥ
Genitiveaśvaśaphasya aśvaśaphayoḥ aśvaśaphānām
Locativeaśvaśaphe aśvaśaphayoḥ aśvaśapheṣu

Compound aśvaśapha -

Adverb -aśvaśapham -aśvaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria