Declension table of aśvaśaka

Deva

NeuterSingularDualPlural
Nominativeaśvaśakam aśvaśake aśvaśakāni
Vocativeaśvaśaka aśvaśake aśvaśakāni
Accusativeaśvaśakam aśvaśake aśvaśakāni
Instrumentalaśvaśakena aśvaśakābhyām aśvaśakaiḥ
Dativeaśvaśakāya aśvaśakābhyām aśvaśakebhyaḥ
Ablativeaśvaśakāt aśvaśakābhyām aśvaśakebhyaḥ
Genitiveaśvaśakasya aśvaśakayoḥ aśvaśakānām
Locativeaśvaśake aśvaśakayoḥ aśvaśakeṣu

Compound aśvaśaka -

Adverb -aśvaśakam -aśvaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria