Declension table of aśvaśāstra

Deva

NeuterSingularDualPlural
Nominativeaśvaśāstram aśvaśāstre aśvaśāstrāṇi
Vocativeaśvaśāstra aśvaśāstre aśvaśāstrāṇi
Accusativeaśvaśāstram aśvaśāstre aśvaśāstrāṇi
Instrumentalaśvaśāstreṇa aśvaśāstrābhyām aśvaśāstraiḥ
Dativeaśvaśāstrāya aśvaśāstrābhyām aśvaśāstrebhyaḥ
Ablativeaśvaśāstrāt aśvaśāstrābhyām aśvaśāstrebhyaḥ
Genitiveaśvaśāstrasya aśvaśāstrayoḥ aśvaśāstrāṇām
Locativeaśvaśāstre aśvaśāstrayoḥ aśvaśāstreṣu

Compound aśvaśāstra -

Adverb -aśvaśāstram -aśvaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria