Declension table of ?aśvavatī

Deva

FeminineSingularDualPlural
Nominativeaśvavatī aśvavatyau aśvavatyaḥ
Vocativeaśvavati aśvavatyau aśvavatyaḥ
Accusativeaśvavatīm aśvavatyau aśvavatīḥ
Instrumentalaśvavatyā aśvavatībhyām aśvavatībhiḥ
Dativeaśvavatyai aśvavatībhyām aśvavatībhyaḥ
Ablativeaśvavatyāḥ aśvavatībhyām aśvavatībhyaḥ
Genitiveaśvavatyāḥ aśvavatyoḥ aśvavatīnām
Locativeaśvavatyām aśvavatyoḥ aśvavatīṣu

Compound aśvavati - aśvavatī -

Adverb -aśvavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria