सुबन्तावली ?अश्ववदन

Roma

पुमान्एकद्विबहु
प्रथमाअश्ववदनः अश्ववदनौ अश्ववदनाः
सम्बोधनम्अश्ववदन अश्ववदनौ अश्ववदनाः
द्वितीयाअश्ववदनम् अश्ववदनौ अश्ववदनान्
तृतीयाअश्ववदनेन अश्ववदनाभ्याम् अश्ववदनैः अश्ववदनेभिः
चतुर्थीअश्ववदनाय अश्ववदनाभ्याम् अश्ववदनेभ्यः
पञ्चमीअश्ववदनात् अश्ववदनाभ्याम् अश्ववदनेभ्यः
षष्ठीअश्ववदनस्य अश्ववदनयोः अश्ववदनानाम्
सप्तमीअश्ववदने अश्ववदनयोः अश्ववदनेषु

समास अश्ववदन

अव्यय ॰अश्ववदनम् ॰अश्ववदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria