सुबन्तावली ?अश्ववडव

Roma

नपुंसकम्एकद्विबहु
प्रथमाअश्ववडवम् अश्ववडवे अश्ववडवानि
सम्बोधनम्अश्ववडव अश्ववडवे अश्ववडवानि
द्वितीयाअश्ववडवम् अश्ववडवे अश्ववडवानि
तृतीयाअश्ववडवेन अश्ववडवाभ्याम् अश्ववडवैः
चतुर्थीअश्ववडवाय अश्ववडवाभ्याम् अश्ववडवेभ्यः
पञ्चमीअश्ववडवात् अश्ववडवाभ्याम् अश्ववडवेभ्यः
षष्ठीअश्ववडवस्य अश्ववडवयोः अश्ववडवानाम्
सप्तमीअश्ववडवे अश्ववडवयोः अश्ववडवेषु

समास अश्ववडव

अव्यय ॰अश्ववडवम् ॰अश्ववडवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria