सुबन्तावली ?अश्ववडव

Roma

पुमान्एकद्विबहु
प्रथमाअश्ववडवः अश्ववडवौ अश्ववडवाः
सम्बोधनम्अश्ववडव अश्ववडवौ अश्ववडवाः
द्वितीयाअश्ववडवम् अश्ववडवौ अश्ववडवान्
तृतीयाअश्ववडवेन अश्ववडवाभ्याम् अश्ववडवैः अश्ववडवेभिः
चतुर्थीअश्ववडवाय अश्ववडवाभ्याम् अश्ववडवेभ्यः
पञ्चमीअश्ववडवात् अश्ववडवाभ्याम् अश्ववडवेभ्यः
षष्ठीअश्ववडवस्य अश्ववडवयोः अश्ववडवानाम्
सप्तमीअश्ववडवे अश्ववडवयोः अश्ववडवेषु

समास अश्ववडव

अव्यय ॰अश्ववडवम् ॰अश्ववडवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria