Declension table of ?aśvatthaśākhā

Deva

FeminineSingularDualPlural
Nominativeaśvatthaśākhā aśvatthaśākhe aśvatthaśākhāḥ
Vocativeaśvatthaśākhe aśvatthaśākhe aśvatthaśākhāḥ
Accusativeaśvatthaśākhām aśvatthaśākhe aśvatthaśākhāḥ
Instrumentalaśvatthaśākhayā aśvatthaśākhābhyām aśvatthaśākhābhiḥ
Dativeaśvatthaśākhāyai aśvatthaśākhābhyām aśvatthaśākhābhyaḥ
Ablativeaśvatthaśākhāyāḥ aśvatthaśākhābhyām aśvatthaśākhābhyaḥ
Genitiveaśvatthaśākhāyāḥ aśvatthaśākhayoḥ aśvatthaśākhānām
Locativeaśvatthaśākhāyām aśvatthaśākhayoḥ aśvatthaśākhāsu

Adverb -aśvatthaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria