Declension table of aśvatthāman

Deva

MasculineSingularDualPlural
Nominativeaśvatthāmā aśvatthāmānau aśvatthāmānaḥ
Vocativeaśvatthāman aśvatthāmānau aśvatthāmānaḥ
Accusativeaśvatthāmānam aśvatthāmānau aśvatthāmnaḥ
Instrumentalaśvatthāmnā aśvatthāmabhyām aśvatthāmabhiḥ
Dativeaśvatthāmne aśvatthāmabhyām aśvatthāmabhyaḥ
Ablativeaśvatthāmnaḥ aśvatthāmabhyām aśvatthāmabhyaḥ
Genitiveaśvatthāmnaḥ aśvatthāmnoḥ aśvatthāmnām
Locativeaśvatthāmni aśvatthāmani aśvatthāmnoḥ aśvatthāmasu

Compound aśvatthāma -

Adverb -aśvatthāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria