Declension table of aśvattha

Deva

MasculineSingularDualPlural
Nominativeaśvatthaḥ aśvatthau aśvatthāḥ
Vocativeaśvattha aśvatthau aśvatthāḥ
Accusativeaśvattham aśvatthau aśvatthān
Instrumentalaśvatthena aśvatthābhyām aśvatthaiḥ aśvatthebhiḥ
Dativeaśvatthāya aśvatthābhyām aśvatthebhyaḥ
Ablativeaśvatthāt aśvatthābhyām aśvatthebhyaḥ
Genitiveaśvatthasya aśvatthayoḥ aśvatthānām
Locativeaśvatthe aśvatthayoḥ aśvattheṣu

Compound aśvattha -

Adverb -aśvattham -aśvatthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria