सुबन्तावली ?अश्वत्रिरात्र

Roma

पुमान्एकद्विबहु
प्रथमाअश्वत्रिरात्रः अश्वत्रिरात्रौ अश्वत्रिरात्राः
सम्बोधनम्अश्वत्रिरात्र अश्वत्रिरात्रौ अश्वत्रिरात्राः
द्वितीयाअश्वत्रिरात्रम् अश्वत्रिरात्रौ अश्वत्रिरात्रान्
तृतीयाअश्वत्रिरात्रेण अश्वत्रिरात्राभ्याम् अश्वत्रिरात्रैः अश्वत्रिरात्रेभिः
चतुर्थीअश्वत्रिरात्राय अश्वत्रिरात्राभ्याम् अश्वत्रिरात्रेभ्यः
पञ्चमीअश्वत्रिरात्रात् अश्वत्रिरात्राभ्याम् अश्वत्रिरात्रेभ्यः
षष्ठीअश्वत्रिरात्रस्य अश्वत्रिरात्रयोः अश्वत्रिरात्राणाम्
सप्तमीअश्वत्रिरात्रे अश्वत्रिरात्रयोः अश्वत्रिरात्रेषु

समास अश्वत्रिरात्र

अव्यय ॰अश्वत्रिरात्रम् ॰अश्वत्रिरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria