सुबन्तावली ?अश्वतरीरथ

Roma

पुमान्एकद्विबहु
प्रथमाअश्वतरीरथः अश्वतरीरथौ अश्वतरीरथाः
सम्बोधनम्अश्वतरीरथ अश्वतरीरथौ अश्वतरीरथाः
द्वितीयाअश्वतरीरथम् अश्वतरीरथौ अश्वतरीरथान्
तृतीयाअश्वतरीरथेन अश्वतरीरथाभ्याम् अश्वतरीरथैः अश्वतरीरथेभिः
चतुर्थीअश्वतरीरथाय अश्वतरीरथाभ्याम् अश्वतरीरथेभ्यः
पञ्चमीअश्वतरीरथात् अश्वतरीरथाभ्याम् अश्वतरीरथेभ्यः
षष्ठीअश्वतरीरथस्य अश्वतरीरथयोः अश्वतरीरथानाम्
सप्तमीअश्वतरीरथे अश्वतरीरथयोः अश्वतरीरथेषु

समास अश्वतरीरथ

अव्यय ॰अश्वतरीरथम् ॰अश्वतरीरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria