सुबन्तावली ?अश्वसनि

Roma

पुमान्एकद्विबहु
प्रथमाअश्वसनिः अश्वसनी अश्वसनयः
सम्बोधनम्अश्वसने अश्वसनी अश्वसनयः
द्वितीयाअश्वसनिम् अश्वसनी अश्वसनीन्
तृतीयाअश्वसनिना अश्वसनिभ्याम् अश्वसनिभिः
चतुर्थीअश्वसनये अश्वसनिभ्याम् अश्वसनिभ्यः
पञ्चमीअश्वसनेः अश्वसनिभ्याम् अश्वसनिभ्यः
षष्ठीअश्वसनेः अश्वसन्योः अश्वसनीनाम्
सप्तमीअश्वसनौ अश्वसन्योः अश्वसनिषु

समास अश्वसनि

अव्यय ॰अश्वसनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria