Declension table of ?aśvarakṣa

Deva

MasculineSingularDualPlural
Nominativeaśvarakṣaḥ aśvarakṣau aśvarakṣāḥ
Vocativeaśvarakṣa aśvarakṣau aśvarakṣāḥ
Accusativeaśvarakṣam aśvarakṣau aśvarakṣān
Instrumentalaśvarakṣeṇa aśvarakṣābhyām aśvarakṣaiḥ aśvarakṣebhiḥ
Dativeaśvarakṣāya aśvarakṣābhyām aśvarakṣebhyaḥ
Ablativeaśvarakṣāt aśvarakṣābhyām aśvarakṣebhyaḥ
Genitiveaśvarakṣasya aśvarakṣayoḥ aśvarakṣāṇām
Locativeaśvarakṣe aśvarakṣayoḥ aśvarakṣeṣu

Compound aśvarakṣa -

Adverb -aśvarakṣam -aśvarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria