Declension table of aśvapati

Deva

MasculineSingularDualPlural
Nominativeaśvapatiḥ aśvapatī aśvapatayaḥ
Vocativeaśvapate aśvapatī aśvapatayaḥ
Accusativeaśvapatim aśvapatī aśvapatīn
Instrumentalaśvapatinā aśvapatibhyām aśvapatibhiḥ
Dativeaśvapataye aśvapatibhyām aśvapatibhyaḥ
Ablativeaśvapateḥ aśvapatibhyām aśvapatibhyaḥ
Genitiveaśvapateḥ aśvapatyoḥ aśvapatīnām
Locativeaśvapatau aśvapatyoḥ aśvapatiṣu

Compound aśvapati -

Adverb -aśvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria