सुबन्तावली ?अश्वपरशु

Roma

पुमान्एकद्विबहु
प्रथमाअश्वपरशुः अश्वपरशू अश्वपरशवः
सम्बोधनम्अश्वपरशो अश्वपरशू अश्वपरशवः
द्वितीयाअश्वपरशुम् अश्वपरशू अश्वपरशून्
तृतीयाअश्वपरशुना अश्वपरशुभ्याम् अश्वपरशुभिः
चतुर्थीअश्वपरशवे अश्वपरशुभ्याम् अश्वपरशुभ्यः
पञ्चमीअश्वपरशोः अश्वपरशुभ्याम् अश्वपरशुभ्यः
षष्ठीअश्वपरशोः अश्वपरश्वोः अश्वपरशूनाम्
सप्तमीअश्वपरशौ अश्वपरश्वोः अश्वपरशुषु

समास अश्वपरशु

अव्यय ॰अश्वपरशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria