सुबन्तावली ?अश्वपद्

Roma

पुमान्एकद्विबहु
प्रथमाअश्वपात् अश्वपादौ अश्वपादः
सम्बोधनम्अश्वपात् अश्वपादौ अश्वपादः
द्वितीयाअश्वपादम् अश्वपादौ अश्वपादः
तृतीयाअश्वपदा अश्वपाद्भ्याम् अश्वपाद्भिः
चतुर्थीअश्वपदे अश्वपाद्भ्याम् अश्वपाद्भ्यः
पञ्चमीअश्वपदः अश्वपाद्भ्याम् अश्वपाद्भ्यः
षष्ठीअश्वपदः अश्वपादोः अश्वपादाम्
सप्तमीअश्वपदि अश्वपादोः अश्वपात्सु

समास अश्वपत्

अव्यय ॰अश्वपत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria