सुबन्तावली ?अश्वनिबन्धिक

Roma

पुमान्एकद्विबहु
प्रथमाअश्वनिबन्धिकः अश्वनिबन्धिकौ अश्वनिबन्धिकाः
सम्बोधनम्अश्वनिबन्धिक अश्वनिबन्धिकौ अश्वनिबन्धिकाः
द्वितीयाअश्वनिबन्धिकम् अश्वनिबन्धिकौ अश्वनिबन्धिकान्
तृतीयाअश्वनिबन्धिकेन अश्वनिबन्धिकाभ्याम् अश्वनिबन्धिकैः अश्वनिबन्धिकेभिः
चतुर्थीअश्वनिबन्धिकाय अश्वनिबन्धिकाभ्याम् अश्वनिबन्धिकेभ्यः
पञ्चमीअश्वनिबन्धिकात् अश्वनिबन्धिकाभ्याम् अश्वनिबन्धिकेभ्यः
षष्ठीअश्वनिबन्धिकस्य अश्वनिबन्धिकयोः अश्वनिबन्धिकानाम्
सप्तमीअश्वनिबन्धिके अश्वनिबन्धिकयोः अश्वनिबन्धिकेषु

समास अश्वनिबन्धिक

अव्यय ॰अश्वनिबन्धिकम् ॰अश्वनिबन्धिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria