Declension table of aśvamedhika

Deva

NeuterSingularDualPlural
Nominativeaśvamedhikam aśvamedhike aśvamedhikāni
Vocativeaśvamedhika aśvamedhike aśvamedhikāni
Accusativeaśvamedhikam aśvamedhike aśvamedhikāni
Instrumentalaśvamedhikena aśvamedhikābhyām aśvamedhikaiḥ
Dativeaśvamedhikāya aśvamedhikābhyām aśvamedhikebhyaḥ
Ablativeaśvamedhikāt aśvamedhikābhyām aśvamedhikebhyaḥ
Genitiveaśvamedhikasya aśvamedhikayoḥ aśvamedhikānām
Locativeaśvamedhike aśvamedhikayoḥ aśvamedhikeṣu

Compound aśvamedhika -

Adverb -aśvamedhikam -aśvamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria