Declension table of aśvamedha

Deva

MasculineSingularDualPlural
Nominativeaśvamedhaḥ aśvamedhau aśvamedhāḥ
Vocativeaśvamedha aśvamedhau aśvamedhāḥ
Accusativeaśvamedham aśvamedhau aśvamedhān
Instrumentalaśvamedhena aśvamedhābhyām aśvamedhaiḥ aśvamedhebhiḥ
Dativeaśvamedhāya aśvamedhābhyām aśvamedhebhyaḥ
Ablativeaśvamedhāt aśvamedhābhyām aśvamedhebhyaḥ
Genitiveaśvamedhasya aśvamedhayoḥ aśvamedhānām
Locativeaśvamedhe aśvamedhayoḥ aśvamedheṣu

Compound aśvamedha -

Adverb -aśvamedham -aśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria