सुबन्तावली ?अश्वलवण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअश्वलवणम् अश्वलवणे अश्वलवणानि
सम्बोधनम्अश्वलवण अश्वलवणे अश्वलवणानि
द्वितीयाअश्वलवणम् अश्वलवणे अश्वलवणानि
तृतीयाअश्वलवणेन अश्वलवणाभ्याम् अश्वलवणैः
चतुर्थीअश्वलवणाय अश्वलवणाभ्याम् अश्वलवणेभ्यः
पञ्चमीअश्वलवणात् अश्वलवणाभ्याम् अश्वलवणेभ्यः
षष्ठीअश्वलवणस्य अश्वलवणयोः अश्वलवणानाम्
सप्तमीअश्वलवणे अश्वलवणयोः अश्वलवणेषु

समास अश्वलवण

अव्यय ॰अश्वलवणम् ॰अश्वलवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria