Declension table of aśvakovida

Deva

MasculineSingularDualPlural
Nominativeaśvakovidaḥ aśvakovidau aśvakovidāḥ
Vocativeaśvakovida aśvakovidau aśvakovidāḥ
Accusativeaśvakovidam aśvakovidau aśvakovidān
Instrumentalaśvakovidena aśvakovidābhyām aśvakovidaiḥ aśvakovidebhiḥ
Dativeaśvakovidāya aśvakovidābhyām aśvakovidebhyaḥ
Ablativeaśvakovidāt aśvakovidābhyām aśvakovidebhyaḥ
Genitiveaśvakovidasya aśvakovidayoḥ aśvakovidānām
Locativeaśvakovide aśvakovidayoḥ aśvakovideṣu

Compound aśvakovida -

Adverb -aśvakovidam -aśvakovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria