सुबन्तावली ?अश्वकशा

Roma

स्त्रीएकद्विबहु
प्रथमाअश्वकशा अश्वकशे अश्वकशाः
सम्बोधनम्अश्वकशे अश्वकशे अश्वकशाः
द्वितीयाअश्वकशाम् अश्वकशे अश्वकशाः
तृतीयाअश्वकशया अश्वकशाभ्याम् अश्वकशाभिः
चतुर्थीअश्वकशायै अश्वकशाभ्याम् अश्वकशाभ्यः
पञ्चमीअश्वकशायाः अश्वकशाभ्याम् अश्वकशाभ्यः
षष्ठीअश्वकशायाः अश्वकशयोः अश्वकशानाम्
सप्तमीअश्वकशायाम् अश्वकशयोः अश्वकशासु

अव्यय ॰अश्वकशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria