सुबन्तावली ?अश्वजघन

Roma

पुमान्एकद्विबहु
प्रथमाअश्वजघनः अश्वजघनौ अश्वजघनाः
सम्बोधनम्अश्वजघन अश्वजघनौ अश्वजघनाः
द्वितीयाअश्वजघनम् अश्वजघनौ अश्वजघनान्
तृतीयाअश्वजघनेन अश्वजघनाभ्याम् अश्वजघनैः अश्वजघनेभिः
चतुर्थीअश्वजघनाय अश्वजघनाभ्याम् अश्वजघनेभ्यः
पञ्चमीअश्वजघनात् अश्वजघनाभ्याम् अश्वजघनेभ्यः
षष्ठीअश्वजघनस्य अश्वजघनयोः अश्वजघनानाम्
सप्तमीअश्वजघने अश्वजघनयोः अश्वजघनेषु

समास अश्वजघन

अव्यय ॰अश्वजघनम् ॰अश्वजघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria