Declension table of aśvahṛdayā

Deva

FeminineSingularDualPlural
Nominativeaśvahṛdayā aśvahṛdaye aśvahṛdayāḥ
Vocativeaśvahṛdaye aśvahṛdaye aśvahṛdayāḥ
Accusativeaśvahṛdayām aśvahṛdaye aśvahṛdayāḥ
Instrumentalaśvahṛdayayā aśvahṛdayābhyām aśvahṛdayābhiḥ
Dativeaśvahṛdayāyai aśvahṛdayābhyām aśvahṛdayābhyaḥ
Ablativeaśvahṛdayāyāḥ aśvahṛdayābhyām aśvahṛdayābhyaḥ
Genitiveaśvahṛdayāyāḥ aśvahṛdayayoḥ aśvahṛdayānām
Locativeaśvahṛdayāyām aśvahṛdayayoḥ aśvahṛdayāsu

Adverb -aśvahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria