Declension table of aśvaghāsakāyastha

Deva

MasculineSingularDualPlural
Nominativeaśvaghāsakāyasthaḥ aśvaghāsakāyasthau aśvaghāsakāyasthāḥ
Vocativeaśvaghāsakāyastha aśvaghāsakāyasthau aśvaghāsakāyasthāḥ
Accusativeaśvaghāsakāyastham aśvaghāsakāyasthau aśvaghāsakāyasthān
Instrumentalaśvaghāsakāyasthena aśvaghāsakāyasthābhyām aśvaghāsakāyasthaiḥ aśvaghāsakāyasthebhiḥ
Dativeaśvaghāsakāyasthāya aśvaghāsakāyasthābhyām aśvaghāsakāyasthebhyaḥ
Ablativeaśvaghāsakāyasthāt aśvaghāsakāyasthābhyām aśvaghāsakāyasthebhyaḥ
Genitiveaśvaghāsakāyasthasya aśvaghāsakāyasthayoḥ aśvaghāsakāyasthānām
Locativeaśvaghāsakāyasthe aśvaghāsakāyasthayoḥ aśvaghāsakāyastheṣu

Compound aśvaghāsakāyastha -

Adverb -aśvaghāsakāyastham -aśvaghāsakāyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria