Declension table of aśvaghāsa

Deva

MasculineSingularDualPlural
Nominativeaśvaghāsaḥ aśvaghāsau aśvaghāsāḥ
Vocativeaśvaghāsa aśvaghāsau aśvaghāsāḥ
Accusativeaśvaghāsam aśvaghāsau aśvaghāsān
Instrumentalaśvaghāsena aśvaghāsābhyām aśvaghāsaiḥ
Dativeaśvaghāsāya aśvaghāsābhyām aśvaghāsebhyaḥ
Ablativeaśvaghāsāt aśvaghāsābhyām aśvaghāsebhyaḥ
Genitiveaśvaghāsasya aśvaghāsayoḥ aśvaghāsānām
Locativeaśvaghāse aśvaghāsayoḥ aśvaghāseṣu

Compound aśvaghāsa -

Adverb -aśvaghāsam -aśvaghāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria