सुबन्तावली ?अश्वदघ्नी

Roma

स्त्रीएकद्विबहु
प्रथमाअश्वदघ्नी अश्वदघ्न्यौ अश्वदघ्न्यः
सम्बोधनम्अश्वदघ्नि अश्वदघ्न्यौ अश्वदघ्न्यः
द्वितीयाअश्वदघ्नीम् अश्वदघ्न्यौ अश्वदघ्नीः
तृतीयाअश्वदघ्न्या अश्वदघ्नीभ्याम् अश्वदघ्नीभिः
चतुर्थीअश्वदघ्न्यै अश्वदघ्नीभ्याम् अश्वदघ्नीभ्यः
पञ्चमीअश्वदघ्न्याः अश्वदघ्नीभ्याम् अश्वदघ्नीभ्यः
षष्ठीअश्वदघ्न्याः अश्वदघ्न्योः अश्वदघ्नीनाम्
सप्तमीअश्वदघ्न्याम् अश्वदघ्न्योः अश्वदघ्नीषु

समास अश्वदघ्नि अश्वदघ्नी

अव्यय ॰अश्वदघ्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria