Declension table of ?aśvadaghnī

Deva

FeminineSingularDualPlural
Nominativeaśvadaghnī aśvadaghnyau aśvadaghnyaḥ
Vocativeaśvadaghni aśvadaghnyau aśvadaghnyaḥ
Accusativeaśvadaghnīm aśvadaghnyau aśvadaghnīḥ
Instrumentalaśvadaghnyā aśvadaghnībhyām aśvadaghnībhiḥ
Dativeaśvadaghnyai aśvadaghnībhyām aśvadaghnībhyaḥ
Ablativeaśvadaghnyāḥ aśvadaghnībhyām aśvadaghnībhyaḥ
Genitiveaśvadaghnyāḥ aśvadaghnyoḥ aśvadaghnīnām
Locativeaśvadaghnyām aśvadaghnyoḥ aśvadaghnīṣu

Compound aśvadaghni - aśvadaghnī -

Adverb -aśvadaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria