Declension table of aśvadaghna

Deva

NeuterSingularDualPlural
Nominativeaśvadaghnam aśvadaghne aśvadaghnāni
Vocativeaśvadaghna aśvadaghne aśvadaghnāni
Accusativeaśvadaghnam aśvadaghne aśvadaghnāni
Instrumentalaśvadaghnena aśvadaghnābhyām aśvadaghnaiḥ
Dativeaśvadaghnāya aśvadaghnābhyām aśvadaghnebhyaḥ
Ablativeaśvadaghnāt aśvadaghnābhyām aśvadaghnebhyaḥ
Genitiveaśvadaghnasya aśvadaghnayoḥ aśvadaghnānām
Locativeaśvadaghne aśvadaghnayoḥ aśvadaghneṣu

Compound aśvadaghna -

Adverb -aśvadaghnam -aśvadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria