Declension table of aśvadaghna

Deva

MasculineSingularDualPlural
Nominativeaśvadaghnaḥ aśvadaghnau aśvadaghnāḥ
Vocativeaśvadaghna aśvadaghnau aśvadaghnāḥ
Accusativeaśvadaghnam aśvadaghnau aśvadaghnān
Instrumentalaśvadaghnena aśvadaghnābhyām aśvadaghnaiḥ aśvadaghnebhiḥ
Dativeaśvadaghnāya aśvadaghnābhyām aśvadaghnebhyaḥ
Ablativeaśvadaghnāt aśvadaghnābhyām aśvadaghnebhyaḥ
Genitiveaśvadaghnasya aśvadaghnayoḥ aśvadaghnānām
Locativeaśvadaghne aśvadaghnayoḥ aśvadaghneṣu

Compound aśvadaghna -

Adverb -aśvadaghnam -aśvadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria