Declension table of ?aśvadaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativeaśvadaṃṣṭrā aśvadaṃṣṭre aśvadaṃṣṭrāḥ
Vocativeaśvadaṃṣṭre aśvadaṃṣṭre aśvadaṃṣṭrāḥ
Accusativeaśvadaṃṣṭrām aśvadaṃṣṭre aśvadaṃṣṭrāḥ
Instrumentalaśvadaṃṣṭrayā aśvadaṃṣṭrābhyām aśvadaṃṣṭrābhiḥ
Dativeaśvadaṃṣṭrāyai aśvadaṃṣṭrābhyām aśvadaṃṣṭrābhyaḥ
Ablativeaśvadaṃṣṭrāyāḥ aśvadaṃṣṭrābhyām aśvadaṃṣṭrābhyaḥ
Genitiveaśvadaṃṣṭrāyāḥ aśvadaṃṣṭrayoḥ aśvadaṃṣṭrāṇām
Locativeaśvadaṃṣṭrāyām aśvadaṃṣṭrayoḥ aśvadaṃṣṭrāsu

Adverb -aśvadaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria