सुबन्तावली ?अश्वबल्लव

Roma

पुमान्एकद्विबहु
प्रथमाअश्वबल्लवः अश्वबल्लवौ अश्वबल्लवाः
सम्बोधनम्अश्वबल्लव अश्वबल्लवौ अश्वबल्लवाः
द्वितीयाअश्वबल्लवम् अश्वबल्लवौ अश्वबल्लवान्
तृतीयाअश्वबल्लवेन अश्वबल्लवाभ्याम् अश्वबल्लवैः अश्वबल्लवेभिः
चतुर्थीअश्वबल्लवाय अश्वबल्लवाभ्याम् अश्वबल्लवेभ्यः
पञ्चमीअश्वबल्लवात् अश्वबल्लवाभ्याम् अश्वबल्लवेभ्यः
षष्ठीअश्वबल्लवस्य अश्वबल्लवयोः अश्वबल्लवानाम्
सप्तमीअश्वबल्लवे अश्वबल्लवयोः अश्वबल्लवेषु

समास अश्वबल्लव

अव्यय ॰अश्वबल्लवम् ॰अश्वबल्लवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria