सुबन्तावली ?अश्वबला

Roma

स्त्रीएकद्विबहु
प्रथमाअश्वबला अश्वबले अश्वबलाः
सम्बोधनम्अश्वबले अश्वबले अश्वबलाः
द्वितीयाअश्वबलाम् अश्वबले अश्वबलाः
तृतीयाअश्वबलया अश्वबलाभ्याम् अश्वबलाभिः
चतुर्थीअश्वबलायै अश्वबलाभ्याम् अश्वबलाभ्यः
पञ्चमीअश्वबलायाः अश्वबलाभ्याम् अश्वबलाभ्यः
षष्ठीअश्वबलायाः अश्वबलयोः अश्वबलानाम्
सप्तमीअश्वबलायाम् अश्वबलयोः अश्वबलासु

अव्यय ॰अश्वबलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria