सुबन्तावली ?अश्वायुर्वेद

Roma

पुमान्एकद्विबहु
प्रथमाअश्वायुर्वेदः अश्वायुर्वेदौ अश्वायुर्वेदाः
सम्बोधनम्अश्वायुर्वेद अश्वायुर्वेदौ अश्वायुर्वेदाः
द्वितीयाअश्वायुर्वेदम् अश्वायुर्वेदौ अश्वायुर्वेदान्
तृतीयाअश्वायुर्वेदेन अश्वायुर्वेदाभ्याम् अश्वायुर्वेदैः अश्वायुर्वेदेभिः
चतुर्थीअश्वायुर्वेदाय अश्वायुर्वेदाभ्याम् अश्वायुर्वेदेभ्यः
पञ्चमीअश्वायुर्वेदात् अश्वायुर्वेदाभ्याम् अश्वायुर्वेदेभ्यः
षष्ठीअश्वायुर्वेदस्य अश्वायुर्वेदयोः अश्वायुर्वेदानाम्
सप्तमीअश्वायुर्वेदे अश्वायुर्वेदयोः अश्वायुर्वेदेषु

समास अश्वायुर्वेद

अव्यय ॰अश्वायुर्वेदम् ॰अश्वायुर्वेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria