Declension table of ?aśvāyitavyā

Deva

FeminineSingularDualPlural
Nominativeaśvāyitavyā aśvāyitavye aśvāyitavyāḥ
Vocativeaśvāyitavye aśvāyitavye aśvāyitavyāḥ
Accusativeaśvāyitavyām aśvāyitavye aśvāyitavyāḥ
Instrumentalaśvāyitavyayā aśvāyitavyābhyām aśvāyitavyābhiḥ
Dativeaśvāyitavyāyai aśvāyitavyābhyām aśvāyitavyābhyaḥ
Ablativeaśvāyitavyāyāḥ aśvāyitavyābhyām aśvāyitavyābhyaḥ
Genitiveaśvāyitavyāyāḥ aśvāyitavyayoḥ aśvāyitavyānām
Locativeaśvāyitavyāyām aśvāyitavyayoḥ aśvāyitavyāsu

Adverb -aśvāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria