सुबन्तावली ?अश्वायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअश्वायितव्यः अश्वायितव्यौ अश्वायितव्याः
सम्बोधनम्अश्वायितव्य अश्वायितव्यौ अश्वायितव्याः
द्वितीयाअश्वायितव्यम् अश्वायितव्यौ अश्वायितव्यान्
तृतीयाअश्वायितव्येन अश्वायितव्याभ्याम् अश्वायितव्यैः अश्वायितव्येभिः
चतुर्थीअश्वायितव्याय अश्वायितव्याभ्याम् अश्वायितव्येभ्यः
पञ्चमीअश्वायितव्यात् अश्वायितव्याभ्याम् अश्वायितव्येभ्यः
षष्ठीअश्वायितव्यस्य अश्वायितव्ययोः अश्वायितव्यानाम्
सप्तमीअश्वायितव्ये अश्वायितव्ययोः अश्वायितव्येषु

समास अश्वायितव्य

अव्यय ॰अश्वायितव्यम् ॰अश्वायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria