Declension table of ?aśvāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaśvāyiṣyamāṇā aśvāyiṣyamāṇe aśvāyiṣyamāṇāḥ
Vocativeaśvāyiṣyamāṇe aśvāyiṣyamāṇe aśvāyiṣyamāṇāḥ
Accusativeaśvāyiṣyamāṇām aśvāyiṣyamāṇe aśvāyiṣyamāṇāḥ
Instrumentalaśvāyiṣyamāṇayā aśvāyiṣyamāṇābhyām aśvāyiṣyamāṇābhiḥ
Dativeaśvāyiṣyamāṇāyai aśvāyiṣyamāṇābhyām aśvāyiṣyamāṇābhyaḥ
Ablativeaśvāyiṣyamāṇāyāḥ aśvāyiṣyamāṇābhyām aśvāyiṣyamāṇābhyaḥ
Genitiveaśvāyiṣyamāṇāyāḥ aśvāyiṣyamāṇayoḥ aśvāyiṣyamāṇānām
Locativeaśvāyiṣyamāṇāyām aśvāyiṣyamāṇayoḥ aśvāyiṣyamāṇāsu

Adverb -aśvāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria