Declension table of ?aśvāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaśvāyiṣyamāṇaḥ aśvāyiṣyamāṇau aśvāyiṣyamāṇāḥ
Vocativeaśvāyiṣyamāṇa aśvāyiṣyamāṇau aśvāyiṣyamāṇāḥ
Accusativeaśvāyiṣyamāṇam aśvāyiṣyamāṇau aśvāyiṣyamāṇān
Instrumentalaśvāyiṣyamāṇena aśvāyiṣyamāṇābhyām aśvāyiṣyamāṇaiḥ aśvāyiṣyamāṇebhiḥ
Dativeaśvāyiṣyamāṇāya aśvāyiṣyamāṇābhyām aśvāyiṣyamāṇebhyaḥ
Ablativeaśvāyiṣyamāṇāt aśvāyiṣyamāṇābhyām aśvāyiṣyamāṇebhyaḥ
Genitiveaśvāyiṣyamāṇasya aśvāyiṣyamāṇayoḥ aśvāyiṣyamāṇānām
Locativeaśvāyiṣyamāṇe aśvāyiṣyamāṇayoḥ aśvāyiṣyamāṇeṣu

Compound aśvāyiṣyamāṇa -

Adverb -aśvāyiṣyamāṇam -aśvāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria