Declension table of ?aśvāyat

Deva

MasculineSingularDualPlural
Nominativeaśvāyan aśvāyantau aśvāyantaḥ
Vocativeaśvāyan aśvāyantau aśvāyantaḥ
Accusativeaśvāyantam aśvāyantau aśvāyataḥ
Instrumentalaśvāyatā aśvāyadbhyām aśvāyadbhiḥ
Dativeaśvāyate aśvāyadbhyām aśvāyadbhyaḥ
Ablativeaśvāyataḥ aśvāyadbhyām aśvāyadbhyaḥ
Genitiveaśvāyataḥ aśvāyatoḥ aśvāyatām
Locativeaśvāyati aśvāyatoḥ aśvāyatsu

Compound aśvāyat -

Adverb -aśvāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria