Declension table of ?aśvāyantī

Deva

FeminineSingularDualPlural
Nominativeaśvāyantī aśvāyantyau aśvāyantyaḥ
Vocativeaśvāyanti aśvāyantyau aśvāyantyaḥ
Accusativeaśvāyantīm aśvāyantyau aśvāyantīḥ
Instrumentalaśvāyantyā aśvāyantībhyām aśvāyantībhiḥ
Dativeaśvāyantyai aśvāyantībhyām aśvāyantībhyaḥ
Ablativeaśvāyantyāḥ aśvāyantībhyām aśvāyantībhyaḥ
Genitiveaśvāyantyāḥ aśvāyantyoḥ aśvāyantīnām
Locativeaśvāyantyām aśvāyantyoḥ aśvāyantīṣu

Compound aśvāyanti - aśvāyantī -

Adverb -aśvāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria