Declension table of aśuśrūṣu

Deva

NeuterSingularDualPlural
Nominativeaśuśrūṣu aśuśrūṣuṇī aśuśrūṣūṇi
Vocativeaśuśrūṣu aśuśrūṣuṇī aśuśrūṣūṇi
Accusativeaśuśrūṣu aśuśrūṣuṇī aśuśrūṣūṇi
Instrumentalaśuśrūṣuṇā aśuśrūṣubhyām aśuśrūṣubhiḥ
Dativeaśuśrūṣuṇe aśuśrūṣubhyām aśuśrūṣubhyaḥ
Ablativeaśuśrūṣuṇaḥ aśuśrūṣubhyām aśuśrūṣubhyaḥ
Genitiveaśuśrūṣuṇaḥ aśuśrūṣuṇoḥ aśuśrūṣūṇām
Locativeaśuśrūṣuṇi aśuśrūṣuṇoḥ aśuśrūṣuṣu

Compound aśuśrūṣu -

Adverb -aśuśrūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria